Declension table of ?cārulocana

Deva

MasculineSingularDualPlural
Nominativecārulocanaḥ cārulocanau cārulocanāḥ
Vocativecārulocana cārulocanau cārulocanāḥ
Accusativecārulocanam cārulocanau cārulocanān
Instrumentalcārulocanena cārulocanābhyām cārulocanaiḥ cārulocanebhiḥ
Dativecārulocanāya cārulocanābhyām cārulocanebhyaḥ
Ablativecārulocanāt cārulocanābhyām cārulocanebhyaḥ
Genitivecārulocanasya cārulocanayoḥ cārulocanānām
Locativecārulocane cārulocanayoḥ cārulocaneṣu

Compound cārulocana -

Adverb -cārulocanam -cārulocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria