Declension table of ?cārukarṇa

Deva

MasculineSingularDualPlural
Nominativecārukarṇaḥ cārukarṇau cārukarṇāḥ
Vocativecārukarṇa cārukarṇau cārukarṇāḥ
Accusativecārukarṇam cārukarṇau cārukarṇān
Instrumentalcārukarṇena cārukarṇābhyām cārukarṇaiḥ cārukarṇebhiḥ
Dativecārukarṇāya cārukarṇābhyām cārukarṇebhyaḥ
Ablativecārukarṇāt cārukarṇābhyām cārukarṇebhyaḥ
Genitivecārukarṇasya cārukarṇayoḥ cārukarṇānām
Locativecārukarṇe cārukarṇayoḥ cārukarṇeṣu

Compound cārukarṇa -

Adverb -cārukarṇam -cārukarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria