Declension table of ?cāruka

Deva

MasculineSingularDualPlural
Nominativecārukaḥ cārukau cārukāḥ
Vocativecāruka cārukau cārukāḥ
Accusativecārukam cārukau cārukān
Instrumentalcārukeṇa cārukābhyām cārukaiḥ cārukebhiḥ
Dativecārukāya cārukābhyām cārukebhyaḥ
Ablativecārukāt cārukābhyām cārukebhyaḥ
Genitivecārukasya cārukayoḥ cārukāṇām
Locativecāruke cārukayoḥ cārukeṣu

Compound cāruka -

Adverb -cārukam -cārukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria