Declension table of ?cāruhāsin

Deva

NeuterSingularDualPlural
Nominativecāruhāsi cāruhāsinī cāruhāsīni
Vocativecāruhāsin cāruhāsi cāruhāsinī cāruhāsīni
Accusativecāruhāsi cāruhāsinī cāruhāsīni
Instrumentalcāruhāsinā cāruhāsibhyām cāruhāsibhiḥ
Dativecāruhāsine cāruhāsibhyām cāruhāsibhyaḥ
Ablativecāruhāsinaḥ cāruhāsibhyām cāruhāsibhyaḥ
Genitivecāruhāsinaḥ cāruhāsinoḥ cāruhāsinām
Locativecāruhāsini cāruhāsinoḥ cāruhāsiṣu

Compound cāruhāsi -

Adverb -cāruhāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria