Declension table of ?cārugupta

Deva

MasculineSingularDualPlural
Nominativecāruguptaḥ cāruguptau cāruguptāḥ
Vocativecārugupta cāruguptau cāruguptāḥ
Accusativecāruguptam cāruguptau cāruguptān
Instrumentalcāruguptena cāruguptābhyām cāruguptaiḥ cāruguptebhiḥ
Dativecāruguptāya cāruguptābhyām cāruguptebhyaḥ
Ablativecāruguptāt cāruguptābhyām cāruguptebhyaḥ
Genitivecāruguptasya cāruguptayoḥ cāruguptānām
Locativecārugupte cāruguptayoḥ cārugupteṣu

Compound cārugupta -

Adverb -cāruguptam -cāruguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria