Declension table of ?cārugucchā

Deva

FeminineSingularDualPlural
Nominativecārugucchā cārugucche cārugucchāḥ
Vocativecārugucche cārugucche cārugucchāḥ
Accusativecārugucchām cārugucche cārugucchāḥ
Instrumentalcārugucchayā cārugucchābhyām cārugucchābhiḥ
Dativecārugucchāyai cārugucchābhyām cārugucchābhyaḥ
Ablativecārugucchāyāḥ cārugucchābhyām cārugucchābhyaḥ
Genitivecārugucchāyāḥ cārugucchayoḥ cārugucchānām
Locativecārugucchāyām cārugucchayoḥ cārugucchāsu

Adverb -cāruguccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria