Declension table of ?cārughoṇa

Deva

NeuterSingularDualPlural
Nominativecārughoṇam cārughoṇe cārughoṇāni
Vocativecārughoṇa cārughoṇe cārughoṇāni
Accusativecārughoṇam cārughoṇe cārughoṇāni
Instrumentalcārughoṇena cārughoṇābhyām cārughoṇaiḥ
Dativecārughoṇāya cārughoṇābhyām cārughoṇebhyaḥ
Ablativecārughoṇāt cārughoṇābhyām cārughoṇebhyaḥ
Genitivecārughoṇasya cārughoṇayoḥ cārughoṇānām
Locativecārughoṇe cārughoṇayoḥ cārughoṇeṣu

Compound cārughoṇa -

Adverb -cārughoṇam -cārughoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria