Declension table of ?cārughoṇa

Deva

MasculineSingularDualPlural
Nominativecārughoṇaḥ cārughoṇau cārughoṇāḥ
Vocativecārughoṇa cārughoṇau cārughoṇāḥ
Accusativecārughoṇam cārughoṇau cārughoṇān
Instrumentalcārughoṇena cārughoṇābhyām cārughoṇaiḥ cārughoṇebhiḥ
Dativecārughoṇāya cārughoṇābhyām cārughoṇebhyaḥ
Ablativecārughoṇāt cārughoṇābhyām cārughoṇebhyaḥ
Genitivecārughoṇasya cārughoṇayoḥ cārughoṇānām
Locativecārughoṇe cārughoṇayoḥ cārughoṇeṣu

Compound cārughoṇa -

Adverb -cārughoṇam -cārughoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria