Declension table of ?cārugarbha

Deva

MasculineSingularDualPlural
Nominativecārugarbhaḥ cārugarbhau cārugarbhāḥ
Vocativecārugarbha cārugarbhau cārugarbhāḥ
Accusativecārugarbham cārugarbhau cārugarbhān
Instrumentalcārugarbheṇa cārugarbhābhyām cārugarbhaiḥ cārugarbhebhiḥ
Dativecārugarbhāya cārugarbhābhyām cārugarbhebhyaḥ
Ablativecārugarbhāt cārugarbhābhyām cārugarbhebhyaḥ
Genitivecārugarbhasya cārugarbhayoḥ cārugarbhāṇām
Locativecārugarbhe cārugarbhayoḥ cārugarbheṣu

Compound cārugarbha -

Adverb -cārugarbham -cārugarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria