Declension table of ?cārugāmitā

Deva

FeminineSingularDualPlural
Nominativecārugāmitā cārugāmite cārugāmitāḥ
Vocativecārugāmite cārugāmite cārugāmitāḥ
Accusativecārugāmitām cārugāmite cārugāmitāḥ
Instrumentalcārugāmitayā cārugāmitābhyām cārugāmitābhiḥ
Dativecārugāmitāyai cārugāmitābhyām cārugāmitābhyaḥ
Ablativecārugāmitāyāḥ cārugāmitābhyām cārugāmitābhyaḥ
Genitivecārugāmitāyāḥ cārugāmitayoḥ cārugāmitānām
Locativecārugāmitāyām cārugāmitayoḥ cārugāmitāsu

Adverb -cārugāmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria