Declension table of ?cārudhāman

Deva

MasculineSingularDualPlural
Nominativecārudhāmā cārudhāmānau cārudhāmānaḥ
Vocativecārudhāman cārudhāmānau cārudhāmānaḥ
Accusativecārudhāmānam cārudhāmānau cārudhāmnaḥ
Instrumentalcārudhāmnā cārudhāmabhyām cārudhāmabhiḥ
Dativecārudhāmne cārudhāmabhyām cārudhāmabhyaḥ
Ablativecārudhāmnaḥ cārudhāmabhyām cārudhāmabhyaḥ
Genitivecārudhāmnaḥ cārudhāmnoḥ cārudhāmnām
Locativecārudhāmni cārudhāmani cārudhāmnoḥ cārudhāmasu

Compound cārudhāma -

Adverb -cārudhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria