Declension table of ?cārudhāmā

Deva

FeminineSingularDualPlural
Nominativecārudhāmā cārudhāme cārudhāmāḥ
Vocativecārudhāme cārudhāme cārudhāmāḥ
Accusativecārudhāmām cārudhāme cārudhāmāḥ
Instrumentalcārudhāmayā cārudhāmābhyām cārudhāmābhiḥ
Dativecārudhāmāyai cārudhāmābhyām cārudhāmābhyaḥ
Ablativecārudhāmāyāḥ cārudhāmābhyām cārudhāmābhyaḥ
Genitivecārudhāmāyāḥ cārudhāmayoḥ cārudhāmānām
Locativecārudhāmāyām cārudhāmayoḥ cārudhāmāsu

Adverb -cārudhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria