Declension table of ?cārudeva

Deva

MasculineSingularDualPlural
Nominativecārudevaḥ cārudevau cārudevāḥ
Vocativecārudeva cārudevau cārudevāḥ
Accusativecārudevam cārudevau cārudevān
Instrumentalcārudevena cārudevābhyām cārudevaiḥ cārudevebhiḥ
Dativecārudevāya cārudevābhyām cārudevebhyaḥ
Ablativecārudevāt cārudevābhyām cārudevebhyaḥ
Genitivecārudevasya cārudevayoḥ cārudevānām
Locativecārudeve cārudevayoḥ cārudeveṣu

Compound cārudeva -

Adverb -cārudevam -cārudevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria