Declension table of ?cārudarśanā

Deva

FeminineSingularDualPlural
Nominativecārudarśanā cārudarśane cārudarśanāḥ
Vocativecārudarśane cārudarśane cārudarśanāḥ
Accusativecārudarśanām cārudarśane cārudarśanāḥ
Instrumentalcārudarśanayā cārudarśanābhyām cārudarśanābhiḥ
Dativecārudarśanāyai cārudarśanābhyām cārudarśanābhyaḥ
Ablativecārudarśanāyāḥ cārudarśanābhyām cārudarśanābhyaḥ
Genitivecārudarśanāyāḥ cārudarśanayoḥ cārudarśanānām
Locativecārudarśanāyām cārudarśanayoḥ cārudarśanāsu

Adverb -cārudarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria