Declension table of ?cārubhadra

Deva

MasculineSingularDualPlural
Nominativecārubhadraḥ cārubhadrau cārubhadrāḥ
Vocativecārubhadra cārubhadrau cārubhadrāḥ
Accusativecārubhadram cārubhadrau cārubhadrān
Instrumentalcārubhadreṇa cārubhadrābhyām cārubhadraiḥ cārubhadrebhiḥ
Dativecārubhadrāya cārubhadrābhyām cārubhadrebhyaḥ
Ablativecārubhadrāt cārubhadrābhyām cārubhadrebhyaḥ
Genitivecārubhadrasya cārubhadrayoḥ cārubhadrāṇām
Locativecārubhadre cārubhadrayoḥ cārubhadreṣu

Compound cārubhadra -

Adverb -cārubhadram -cārubhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria