Declension table of ?cārubāhu

Deva

MasculineSingularDualPlural
Nominativecārubāhuḥ cārubāhū cārubāhavaḥ
Vocativecārubāho cārubāhū cārubāhavaḥ
Accusativecārubāhum cārubāhū cārubāhūn
Instrumentalcārubāhuṇā cārubāhubhyām cārubāhubhiḥ
Dativecārubāhave cārubāhubhyām cārubāhubhyaḥ
Ablativecārubāhoḥ cārubāhubhyām cārubāhubhyaḥ
Genitivecārubāhoḥ cārubāhvoḥ cārubāhūṇām
Locativecārubāhau cārubāhvoḥ cārubāhuṣu

Compound cārubāhu -

Adverb -cārubāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria