Declension table of ?cārmikya

Deva

NeuterSingularDualPlural
Nominativecārmikyam cārmikye cārmikyāṇi
Vocativecārmikya cārmikye cārmikyāṇi
Accusativecārmikyam cārmikye cārmikyāṇi
Instrumentalcārmikyeṇa cārmikyābhyām cārmikyaiḥ
Dativecārmikyāya cārmikyābhyām cārmikyebhyaḥ
Ablativecārmikyāt cārmikyābhyām cārmikyebhyaḥ
Genitivecārmikyasya cārmikyayoḥ cārmikyāṇām
Locativecārmikye cārmikyayoḥ cārmikyeṣu

Compound cārmikya -

Adverb -cārmikyam -cārmikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria