Declension table of ?cārmika

Deva

NeuterSingularDualPlural
Nominativecārmikam cārmike cārmikāṇi
Vocativecārmika cārmike cārmikāṇi
Accusativecārmikam cārmike cārmikāṇi
Instrumentalcārmikeṇa cārmikābhyām cārmikaiḥ
Dativecārmikāya cārmikābhyām cārmikebhyaḥ
Ablativecārmikāt cārmikābhyām cārmikebhyaḥ
Genitivecārmikasya cārmikayoḥ cārmikāṇām
Locativecārmike cārmikayoḥ cārmikeṣu

Compound cārmika -

Adverb -cārmikam -cārmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria