Declension table of ?cārmīya

Deva

NeuterSingularDualPlural
Nominativecārmīyam cārmīye cārmīyāṇi
Vocativecārmīya cārmīye cārmīyāṇi
Accusativecārmīyam cārmīye cārmīyāṇi
Instrumentalcārmīyeṇa cārmīyābhyām cārmīyaiḥ
Dativecārmīyāya cārmīyābhyām cārmīyebhyaḥ
Ablativecārmīyāt cārmīyābhyām cārmīyebhyaḥ
Genitivecārmīyasya cārmīyayoḥ cārmīyāṇām
Locativecārmīye cārmīyayoḥ cārmīyeṣu

Compound cārmīya -

Adverb -cārmīyam -cārmīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria