Declension table of ?cārmiṇa

Deva

NeuterSingularDualPlural
Nominativecārmiṇam cārmiṇe cārmiṇāni
Vocativecārmiṇa cārmiṇe cārmiṇāni
Accusativecārmiṇam cārmiṇe cārmiṇāni
Instrumentalcārmiṇena cārmiṇābhyām cārmiṇaiḥ
Dativecārmiṇāya cārmiṇābhyām cārmiṇebhyaḥ
Ablativecārmiṇāt cārmiṇābhyām cārmiṇebhyaḥ
Genitivecārmiṇasya cārmiṇayoḥ cārmiṇānām
Locativecārmiṇe cārmiṇayoḥ cārmiṇeṣu

Compound cārmiṇa -

Adverb -cārmiṇam -cārmiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria