Declension table of ?cārmaṇa

Deva

NeuterSingularDualPlural
Nominativecārmaṇam cārmaṇe cārmaṇāni
Vocativecārmaṇa cārmaṇe cārmaṇāni
Accusativecārmaṇam cārmaṇe cārmaṇāni
Instrumentalcārmaṇena cārmaṇābhyām cārmaṇaiḥ
Dativecārmaṇāya cārmaṇābhyām cārmaṇebhyaḥ
Ablativecārmaṇāt cārmaṇābhyām cārmaṇebhyaḥ
Genitivecārmaṇasya cārmaṇayoḥ cārmaṇānām
Locativecārmaṇe cārmaṇayoḥ cārmaṇeṣu

Compound cārmaṇa -

Adverb -cārmaṇam -cārmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria