Declension table of ?cārmaṇa

Deva

MasculineSingularDualPlural
Nominativecārmaṇaḥ cārmaṇau cārmaṇāḥ
Vocativecārmaṇa cārmaṇau cārmaṇāḥ
Accusativecārmaṇam cārmaṇau cārmaṇān
Instrumentalcārmaṇena cārmaṇābhyām cārmaṇaiḥ cārmaṇebhiḥ
Dativecārmaṇāya cārmaṇābhyām cārmaṇebhyaḥ
Ablativecārmaṇāt cārmaṇābhyām cārmaṇebhyaḥ
Genitivecārmaṇasya cārmaṇayoḥ cārmaṇānām
Locativecārmaṇe cārmaṇayoḥ cārmaṇeṣu

Compound cārmaṇa -

Adverb -cārmaṇam -cārmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria