Declension table of ?cāritravatī

Deva

FeminineSingularDualPlural
Nominativecāritravatī cāritravatyau cāritravatyaḥ
Vocativecāritravati cāritravatyau cāritravatyaḥ
Accusativecāritravatīm cāritravatyau cāritravatīḥ
Instrumentalcāritravatyā cāritravatībhyām cāritravatībhiḥ
Dativecāritravatyai cāritravatībhyām cāritravatībhyaḥ
Ablativecāritravatyāḥ cāritravatībhyām cāritravatībhyaḥ
Genitivecāritravatyāḥ cāritravatyoḥ cāritravatīnām
Locativecāritravatyām cāritravatyoḥ cāritravatīṣu

Compound cāritravati - cāritravatī -

Adverb -cāritravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria