Declension table of ?cāritrakavaca

Deva

NeuterSingularDualPlural
Nominativecāritrakavacam cāritrakavace cāritrakavacāni
Vocativecāritrakavaca cāritrakavace cāritrakavacāni
Accusativecāritrakavacam cāritrakavace cāritrakavacāni
Instrumentalcāritrakavacena cāritrakavacābhyām cāritrakavacaiḥ
Dativecāritrakavacāya cāritrakavacābhyām cāritrakavacebhyaḥ
Ablativecāritrakavacāt cāritrakavacābhyām cāritrakavacebhyaḥ
Genitivecāritrakavacasya cāritrakavacayoḥ cāritrakavacānām
Locativecāritrakavace cāritrakavacayoḥ cāritrakavaceṣu

Compound cāritrakavaca -

Adverb -cāritrakavacam -cāritrakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria