Declension table of ?cāritrakavaca

Deva

MasculineSingularDualPlural
Nominativecāritrakavacaḥ cāritrakavacau cāritrakavacāḥ
Vocativecāritrakavaca cāritrakavacau cāritrakavacāḥ
Accusativecāritrakavacam cāritrakavacau cāritrakavacān
Instrumentalcāritrakavacena cāritrakavacābhyām cāritrakavacaiḥ cāritrakavacebhiḥ
Dativecāritrakavacāya cāritrakavacābhyām cāritrakavacebhyaḥ
Ablativecāritrakavacāt cāritrakavacābhyām cāritrakavacebhyaḥ
Genitivecāritrakavacasya cāritrakavacayoḥ cāritrakavacānām
Locativecāritrakavace cāritrakavacayoḥ cāritrakavaceṣu

Compound cāritrakavaca -

Adverb -cāritrakavacam -cāritrakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria