Declension table of ?cārita

Deva

NeuterSingularDualPlural
Nominativecāritam cārite cāritāni
Vocativecārita cārite cāritāni
Accusativecāritam cārite cāritāni
Instrumentalcāritena cāritābhyām cāritaiḥ
Dativecāritāya cāritābhyām cāritebhyaḥ
Ablativecāritāt cāritābhyām cāritebhyaḥ
Genitivecāritasya cāritayoḥ cāritānām
Locativecārite cāritayoḥ cāriteṣu

Compound cārita -

Adverb -cāritam -cāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria