Declension table of ?cārita

Deva

MasculineSingularDualPlural
Nominativecāritaḥ cāritau cāritāḥ
Vocativecārita cāritau cāritāḥ
Accusativecāritam cāritau cāritān
Instrumentalcāritena cāritābhyām cāritaiḥ cāritebhiḥ
Dativecāritāya cāritābhyām cāritebhyaḥ
Ablativecāritāt cāritābhyām cāritebhyaḥ
Genitivecāritasya cāritayoḥ cāritānām
Locativecārite cāritayoḥ cāriteṣu

Compound cārita -

Adverb -cāritam -cāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria