Declension table of cārin

Deva

NeuterSingularDualPlural
Nominativecāri cāriṇī cārīṇi
Vocativecārin cāri cāriṇī cārīṇi
Accusativecāri cāriṇī cārīṇi
Instrumentalcāriṇā cāribhyām cāribhiḥ
Dativecāriṇe cāribhyām cāribhyaḥ
Ablativecāriṇaḥ cāribhyām cāribhyaḥ
Genitivecāriṇaḥ cāriṇoḥ cāriṇām
Locativecāriṇi cāriṇoḥ cāriṣu

Compound cāri -

Adverb -cāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria