Declension table of cārikā

Deva

FeminineSingularDualPlural
Nominativecārikā cārike cārikāḥ
Vocativecārike cārike cārikāḥ
Accusativecārikām cārike cārikāḥ
Instrumentalcārikayā cārikābhyām cārikābhiḥ
Dativecārikāyai cārikābhyām cārikābhyaḥ
Ablativecārikāyāḥ cārikābhyām cārikābhyaḥ
Genitivecārikāyāḥ cārikayoḥ cārikāṇām
Locativecārikāyām cārikayoḥ cārikāsu

Adverb -cārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria