Declension table of ?cārī

Deva

FeminineSingularDualPlural
Nominativecārī cāryau cāryaḥ
Vocativecāri cāryau cāryaḥ
Accusativecārīm cāryau cārīḥ
Instrumentalcāryā cārībhyām cārībhiḥ
Dativecāryai cārībhyām cārībhyaḥ
Ablativecāryāḥ cārībhyām cārībhyaḥ
Genitivecāryāḥ cāryoḥ cārīṇām
Locativecāryām cāryoḥ cārīṣu

Compound cāri - cārī -

Adverb -cāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria