Declension table of ?cārekṣaṇā

Deva

FeminineSingularDualPlural
Nominativecārekṣaṇā cārekṣaṇe cārekṣaṇāḥ
Vocativecārekṣaṇe cārekṣaṇe cārekṣaṇāḥ
Accusativecārekṣaṇām cārekṣaṇe cārekṣaṇāḥ
Instrumentalcārekṣaṇayā cārekṣaṇābhyām cārekṣaṇābhiḥ
Dativecārekṣaṇāyai cārekṣaṇābhyām cārekṣaṇābhyaḥ
Ablativecārekṣaṇāyāḥ cārekṣaṇābhyām cārekṣaṇābhyaḥ
Genitivecārekṣaṇāyāḥ cārekṣaṇayoḥ cārekṣaṇānām
Locativecārekṣaṇāyām cārekṣaṇayoḥ cārekṣaṇāsu

Adverb -cārekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria