Declension table of ?cārekṣaṇa

Deva

NeuterSingularDualPlural
Nominativecārekṣaṇam cārekṣaṇe cārekṣaṇāni
Vocativecārekṣaṇa cārekṣaṇe cārekṣaṇāni
Accusativecārekṣaṇam cārekṣaṇe cārekṣaṇāni
Instrumentalcārekṣaṇena cārekṣaṇābhyām cārekṣaṇaiḥ
Dativecārekṣaṇāya cārekṣaṇābhyām cārekṣaṇebhyaḥ
Ablativecārekṣaṇāt cārekṣaṇābhyām cārekṣaṇebhyaḥ
Genitivecārekṣaṇasya cārekṣaṇayoḥ cārekṣaṇānām
Locativecārekṣaṇe cārekṣaṇayoḥ cārekṣaṇeṣu

Compound cārekṣaṇa -

Adverb -cārekṣaṇam -cārekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria