Declension table of ?cārcikā

Deva

FeminineSingularDualPlural
Nominativecārcikā cārcike cārcikāḥ
Vocativecārcike cārcike cārcikāḥ
Accusativecārcikām cārcike cārcikāḥ
Instrumentalcārcikayā cārcikābhyām cārcikābhiḥ
Dativecārcikāyai cārcikābhyām cārcikābhyaḥ
Ablativecārcikāyāḥ cārcikābhyām cārcikābhyaḥ
Genitivecārcikāyāḥ cārcikayoḥ cārcikānām
Locativecārcikāyām cārcikayoḥ cārcikāsu

Adverb -cārcikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria