Declension table of ?cāravāyu

Deva

MasculineSingularDualPlural
Nominativecāravāyuḥ cāravāyū cāravāyavaḥ
Vocativecāravāyo cāravāyū cāravāyavaḥ
Accusativecāravāyum cāravāyū cāravāyūn
Instrumentalcāravāyuṇā cāravāyubhyām cāravāyubhiḥ
Dativecāravāyave cāravāyubhyām cāravāyubhyaḥ
Ablativecāravāyoḥ cāravāyubhyām cāravāyubhyaḥ
Genitivecāravāyoḥ cāravāyvoḥ cāravāyūṇām
Locativecāravāyau cāravāyvoḥ cāravāyuṣu

Compound cāravāyu -

Adverb -cāravāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria