Declension table of ?cāratūla

Deva

NeuterSingularDualPlural
Nominativecāratūlam cāratūle cāratūlāni
Vocativecāratūla cāratūle cāratūlāni
Accusativecāratūlam cāratūle cāratūlāni
Instrumentalcāratūlena cāratūlābhyām cāratūlaiḥ
Dativecāratūlāya cāratūlābhyām cāratūlebhyaḥ
Ablativecāratūlāt cāratūlābhyām cāratūlebhyaḥ
Genitivecāratūlasya cāratūlayoḥ cāratūlānām
Locativecāratūle cāratūlayoḥ cāratūleṣu

Compound cāratūla -

Adverb -cāratūlam -cāratūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria