Declension table of ?cāratha

Deva

NeuterSingularDualPlural
Nominativecāratham cārathe cārathāni
Vocativecāratha cārathe cārathāni
Accusativecāratham cārathe cārathāni
Instrumentalcārathena cārathābhyām cārathaiḥ
Dativecārathāya cārathābhyām cārathebhyaḥ
Ablativecārathāt cārathābhyām cārathebhyaḥ
Genitivecārathasya cārathayoḥ cārathānām
Locativecārathe cārathayoḥ cāratheṣu

Compound cāratha -

Adverb -cāratham -cārathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria