Declension table of ?cāratha

Deva

MasculineSingularDualPlural
Nominativecārathaḥ cārathau cārathāḥ
Vocativecāratha cārathau cārathāḥ
Accusativecāratham cārathau cārathān
Instrumentalcārathena cārathābhyām cārathaiḥ cārathebhiḥ
Dativecārathāya cārathābhyām cārathebhyaḥ
Ablativecārathāt cārathābhyām cārathebhyaḥ
Genitivecārathasya cārathayoḥ cārathānām
Locativecārathe cārathayoḥ cāratheṣu

Compound cāratha -

Adverb -cāratham -cārathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria