Declension table of ?cārapatha

Deva

MasculineSingularDualPlural
Nominativecārapathaḥ cārapathau cārapathāḥ
Vocativecārapatha cārapathau cārapathāḥ
Accusativecārapatham cārapathau cārapathān
Instrumentalcārapathena cārapathābhyām cārapathaiḥ cārapathebhiḥ
Dativecārapathāya cārapathābhyām cārapathebhyaḥ
Ablativecārapathāt cārapathābhyām cārapathebhyaḥ
Genitivecārapathasya cārapathayoḥ cārapathānām
Locativecārapathe cārapathayoḥ cārapatheṣu

Compound cārapatha -

Adverb -cārapatham -cārapathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria