Declension table of ?cārakīṇa

Deva

MasculineSingularDualPlural
Nominativecārakīṇaḥ cārakīṇau cārakīṇāḥ
Vocativecārakīṇa cārakīṇau cārakīṇāḥ
Accusativecārakīṇam cārakīṇau cārakīṇān
Instrumentalcārakīṇena cārakīṇābhyām cārakīṇaiḥ cārakīṇebhiḥ
Dativecārakīṇāya cārakīṇābhyām cārakīṇebhyaḥ
Ablativecārakīṇāt cārakīṇābhyām cārakīṇebhyaḥ
Genitivecārakīṇasya cārakīṇayoḥ cārakīṇānām
Locativecārakīṇe cārakīṇayoḥ cārakīṇeṣu

Compound cārakīṇa -

Adverb -cārakīṇam -cārakīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria