Declension table of ?cārakā

Deva

FeminineSingularDualPlural
Nominativecārakā cārake cārakāḥ
Vocativecārake cārake cārakāḥ
Accusativecārakām cārake cārakāḥ
Instrumentalcārakayā cārakābhyām cārakābhiḥ
Dativecārakāyai cārakābhyām cārakābhyaḥ
Ablativecārakāyāḥ cārakābhyām cārakābhyaḥ
Genitivecārakāyāḥ cārakayoḥ cārakāṇām
Locativecārakāyām cārakayoḥ cārakāsu

Adverb -cārakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria