Declension table of ?cāradṛśā

Deva

FeminineSingularDualPlural
Nominativecāradṛśā cāradṛśe cāradṛśāḥ
Vocativecāradṛśe cāradṛśe cāradṛśāḥ
Accusativecāradṛśām cāradṛśe cāradṛśāḥ
Instrumentalcāradṛśayā cāradṛśābhyām cāradṛśābhiḥ
Dativecāradṛśāyai cāradṛśābhyām cāradṛśābhyaḥ
Ablativecāradṛśāyāḥ cāradṛśābhyām cāradṛśābhyaḥ
Genitivecāradṛśāyāḥ cāradṛśayoḥ cāradṛśānām
Locativecāradṛśāyām cāradṛśayoḥ cāradṛśāsu

Adverb -cāradṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria