Declension table of ?cāradṛś

Deva

NeuterSingularDualPlural
Nominativecāradṛk cāradṛśī cāradṛṃśi
Vocativecāradṛk cāradṛśī cāradṛṃśi
Accusativecāradṛk cāradṛśī cāradṛṃśi
Instrumentalcāradṛśā cāradṛgbhyām cāradṛgbhiḥ
Dativecāradṛśe cāradṛgbhyām cāradṛgbhyaḥ
Ablativecāradṛśaḥ cāradṛgbhyām cāradṛgbhyaḥ
Genitivecāradṛśaḥ cāradṛśoḥ cāradṛśām
Locativecāradṛśi cāradṛśoḥ cāradṛkṣu

Compound cāradṛk -

Adverb -cāradṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria