Declension table of ?cāracuñcu_ā

Deva

FeminineSingularDualPlural
Nominativecāracuñcu_ā cāracuñcu_e cāracuñcu_āḥ
Vocativecāracuñcu_e cāracuñcu_e cāracuñcu_āḥ
Accusativecāracuñcu_ām cāracuñcu_e cāracuñcu_āḥ
Instrumentalcāracuñcu_ayā cāracuñcu_ābhyām cāracuñcu_ābhiḥ
Dativecāracuñcu_āyai cāracuñcu_ābhyām cāracuñcu_ābhyaḥ
Ablativecāracuñcu_āyāḥ cāracuñcu_ābhyām cāracuñcu_ābhyaḥ
Genitivecāracuñcu_āyāḥ cāracuñcu_ayoḥ cāracuñcu_ānām
Locativecāracuñcu_āyām cāracuñcu_ayoḥ cāracuñcu_āsu

Adverb -cāracuñcu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria