Declension table of ?cāracuñcu

Deva

NeuterSingularDualPlural
Nominativecāracuñcu cāracuñcunī cāracuñcūni
Vocativecāracuñcu cāracuñcunī cāracuñcūni
Accusativecāracuñcu cāracuñcunī cāracuñcūni
Instrumentalcāracuñcunā cāracuñcubhyām cāracuñcubhiḥ
Dativecāracuñcune cāracuñcubhyām cāracuñcubhyaḥ
Ablativecāracuñcunaḥ cāracuñcubhyām cāracuñcubhyaḥ
Genitivecāracuñcunaḥ cāracuñcunoḥ cāracuñcūnām
Locativecāracuñcuni cāracuñcunoḥ cāracuñcuṣu

Compound cāracuñcu -

Adverb -cāracuñcu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria