Declension table of ?cāracakṣus

Deva

NeuterSingularDualPlural
Nominativecāracakṣuḥ cāracakṣuṣī cāracakṣūṃṣi
Vocativecāracakṣuḥ cāracakṣuṣī cāracakṣūṃṣi
Accusativecāracakṣuḥ cāracakṣuṣī cāracakṣūṃṣi
Instrumentalcāracakṣuṣā cāracakṣurbhyām cāracakṣurbhiḥ
Dativecāracakṣuṣe cāracakṣurbhyām cāracakṣurbhyaḥ
Ablativecāracakṣuṣaḥ cāracakṣurbhyām cāracakṣurbhyaḥ
Genitivecāracakṣuṣaḥ cāracakṣuṣoḥ cāracakṣuṣām
Locativecāracakṣuṣi cāracakṣuṣoḥ cāracakṣuḥṣu

Compound cāracakṣus -

Adverb -cāracakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria