Declension table of ?cāracakṣuṣā

Deva

FeminineSingularDualPlural
Nominativecāracakṣuṣā cāracakṣuṣe cāracakṣuṣāḥ
Vocativecāracakṣuṣe cāracakṣuṣe cāracakṣuṣāḥ
Accusativecāracakṣuṣām cāracakṣuṣe cāracakṣuṣāḥ
Instrumentalcāracakṣuṣayā cāracakṣuṣābhyām cāracakṣuṣābhiḥ
Dativecāracakṣuṣāyai cāracakṣuṣābhyām cāracakṣuṣābhyaḥ
Ablativecāracakṣuṣāyāḥ cāracakṣuṣābhyām cāracakṣuṣābhyaḥ
Genitivecāracakṣuṣāyāḥ cāracakṣuṣayoḥ cāracakṣuṣāṇām
Locativecāracakṣuṣāyām cāracakṣuṣayoḥ cāracakṣuṣāsu

Adverb -cāracakṣuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria