Declension table of ?cārāyaṇī

Deva

FeminineSingularDualPlural
Nominativecārāyaṇī cārāyaṇyau cārāyaṇyaḥ
Vocativecārāyaṇi cārāyaṇyau cārāyaṇyaḥ
Accusativecārāyaṇīm cārāyaṇyau cārāyaṇīḥ
Instrumentalcārāyaṇyā cārāyaṇībhyām cārāyaṇībhiḥ
Dativecārāyaṇyai cārāyaṇībhyām cārāyaṇībhyaḥ
Ablativecārāyaṇyāḥ cārāyaṇībhyām cārāyaṇībhyaḥ
Genitivecārāyaṇyāḥ cārāyaṇyoḥ cārāyaṇīnām
Locativecārāyaṇyām cārāyaṇyoḥ cārāyaṇīṣu

Compound cārāyaṇi - cārāyaṇī -

Adverb -cārāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria