Declension table of ?cārāyaṇakā

Deva

FeminineSingularDualPlural
Nominativecārāyaṇakā cārāyaṇake cārāyaṇakāḥ
Vocativecārāyaṇake cārāyaṇake cārāyaṇakāḥ
Accusativecārāyaṇakām cārāyaṇake cārāyaṇakāḥ
Instrumentalcārāyaṇakayā cārāyaṇakābhyām cārāyaṇakābhiḥ
Dativecārāyaṇakāyai cārāyaṇakābhyām cārāyaṇakābhyaḥ
Ablativecārāyaṇakāyāḥ cārāyaṇakābhyām cārāyaṇakābhyaḥ
Genitivecārāyaṇakāyāḥ cārāyaṇakayoḥ cārāyaṇakānām
Locativecārāyaṇakāyām cārāyaṇakayoḥ cārāyaṇakāsu

Adverb -cārāyaṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria