Declension table of ?cārāyaṇaka

Deva

NeuterSingularDualPlural
Nominativecārāyaṇakam cārāyaṇake cārāyaṇakāni
Vocativecārāyaṇaka cārāyaṇake cārāyaṇakāni
Accusativecārāyaṇakam cārāyaṇake cārāyaṇakāni
Instrumentalcārāyaṇakena cārāyaṇakābhyām cārāyaṇakaiḥ
Dativecārāyaṇakāya cārāyaṇakābhyām cārāyaṇakebhyaḥ
Ablativecārāyaṇakāt cārāyaṇakābhyām cārāyaṇakebhyaḥ
Genitivecārāyaṇakasya cārāyaṇakayoḥ cārāyaṇakānām
Locativecārāyaṇake cārāyaṇakayoḥ cārāyaṇakeṣu

Compound cārāyaṇaka -

Adverb -cārāyaṇakam -cārāyaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria