Declension table of cārāyaṇa

Deva

MasculineSingularDualPlural
Nominativecārāyaṇaḥ cārāyaṇau cārāyaṇāḥ
Vocativecārāyaṇa cārāyaṇau cārāyaṇāḥ
Accusativecārāyaṇam cārāyaṇau cārāyaṇān
Instrumentalcārāyaṇena cārāyaṇābhyām cārāyaṇaiḥ cārāyaṇebhiḥ
Dativecārāyaṇāya cārāyaṇābhyām cārāyaṇebhyaḥ
Ablativecārāyaṇāt cārāyaṇābhyām cārāyaṇebhyaḥ
Genitivecārāyaṇasya cārāyaṇayoḥ cārāyaṇānām
Locativecārāyaṇe cārāyaṇayoḥ cārāyaṇeṣu

Compound cārāyaṇa -

Adverb -cārāyaṇam -cārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria